close

26律的故事.jpg

【律的故事01蘇定那咖蘭達子】

 

摘錄自瑪欣德尊者《戒律講要》開示

 

Namo tassa bhagavato arahato sammāsambuddhassa.(x3)       

 

pārājika巴拉基咖 第一

 

Sudinnabhāṇavāro

 

這是世尊所制立的第一條學處。我們在閱讀律藏vinaya-piṭaka的時候,我們會發現到整部律藏它都好像是一本故事書一樣。因為世尊每制定一條學處,他都會有一定的因緣,我們正如在講到的『學處的制定因緣』的時候會發現:『世尊不會無緣無故的制定學處。』除了八尊重法aṭṭha garudhamma(八敬法)之外,其他的都是發生了一件什麼事情,出現了一個什麼問題,然後這件事情傳到了佛陀那裏,佛陀知道了之後就制定了相應的學處。我們今天晚上將要講的pārājika dhammā的第一條學處『methunaṃ dhamma淫欲法』,也是它有一個很長的故事,我們今天晚上就是以講故事為主。

 

在佛陀在世的時候,韋沙離城(Vesālī)附近有一個村莊,名字叫作咖蘭達(Kalandagāma)。那個時候有一位叫作蘇定那 (Sudinna kalandaputta)咖蘭達子,他是當時在那一個村的長者的兒子。

 

有一次,蘇定那咖蘭達子和他的很多同伴一起到韋沙離城去辦事。他去到了韋沙離城的那個時候,正好我們的佛陀也是來到韋沙離城,住在馬哈瓦那(Mahāvana),也就是住在大林的重閣講堂(Kūṭāgārasālā)。蘇定那咖蘭達子他見到了世尊在那裡說法,於是也前去聽聞佛法。他聽了佛法之後,他就想:「‘‘yathā yathā kho ahaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ; yaṃnūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya’’ 我所了解世尊親授,所聽聞的法,我能這樣察覺到的:如果我繼續住在家裡,過著世俗的生活的話,還想要以修行來獲得圓滿無缺的清淨無垢,猶如打磨後螺貝一般的梵行生活,那是不可能的事情。就讓我剃除鬚髮,著袈裟衣,出離俗家而成為無家者,成為出家人吧!」當他這麼樣想了之後,那個時候很多的信眾聽了佛陀說法後,紛紛頂禮了佛陀便一一離開。

 

這個時候,蘇定那咖蘭達子他就等大家都離開了之後,就一個人去到了世尊的面前,去到了之後就頂禮世尊,坐在一邊。坐在一邊之後,他就對世尊這樣說:「‘‘yathā yathāhaṃ, bhante, bhagavatā dhammaṃ desitaṃ ājānāmi , nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ; icchāmahaṃ, bhante, kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ. Pabbājetu maṃ bhagavā’’ 尊者啊!您所開示的法,我是這樣子理解的:住在家裡,想要過著修行圓滿無缺,完全無垢,猶如螺貝一樣梵行生活,那是不可能的。尊者,我想剃除鬚髮,披著袈裟,從家出家而成為出家者!」佛陀聽了之後就說:「‘‘Anuññātosi pana tvaṃ, suddinna, mātāpitūhi agārasmā anagāriyaṃ pabbajjāyā’’ 蘇定那,你如果想要出家,成為無家的出家人,那你的父母是不是允許呢?」蘇定那咖蘭達子就回答說:「‘‘Na kho ahaṃ, bhante, anuññāto mātāpitūhi agārasmā anagāriyaṃ pabbajjāyā’’ 尊者啊!我想出家成為無家者,但是還沒有通過父母的同意。」佛陀就說:「‘‘Na kho, sudinna, tathāgatā ananuññātaṃ mātāpitūhi puttaṃ pabbājentī’’ 蘇定那,如來不會接受『父母不同意子女梵行』的人出家。」蘇定那咖蘭達子說:「‘‘Sohaṃ, bhante, tathā karissāmi yathā maṃ mātāpitaro anujānissanti agārasmā anagāriyaṃ pabbajjāyā’’ 好的,尊者,我就去徵求我的父母同意,我父母同意之後我就會來出家!」

 

於是,蘇定那咖蘭達子在韋沙離城把事情辦完了之後,就回到了咖蘭達村,請求父母的同意。他就把他聽聞佛法的事情,告訴了父母,然後他也把他自己想出家的意願告訴了父母。他的父母聽了之後,就說:「‘‘tvaṃ khosi, tāta sudinna, amhākaṃ ekaputtako piyo manāpo sukhedhito sukhaparihato. Na tvaṃ, tāta sudinna, kiñci dukkhassa jānāsi. Maraṇenapi mayaṃ te akāmakā vinā bhavissāma, kiṃ pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāyā’’ 哎呀!我親愛的兒子啊!你確實是我們所寵愛的獨子,你現在生活又很好、很幸福。蘇定那,你從來都不知道『苦』是什麼東西。我們寧可看見你死,我們都不忍心離開你,更何況會讓你去出家呢?」蘇定那咖蘭達子再三的向他的父母親請求,但是他的父母還是不同意。不同意那怎麼辦呢?於是他直接就躺在地上,他就說:「‘‘na maṃ mātāpitaro anujānanti agārasmā anagāriyaṃ pabbajjāyā’’ 我就躺在這裡!如果不能出家,我就餓死在這裡!」從那個時候開始,蘇定那咖蘭達子就在那一天什麼東西也不吃,第二天什麼東西也不吃,第三天什麼東西也不吃,第四天、第五天、第六天……什麼東西都不吃,他的父母就開始急了,他的父母說:「‘‘tvaṃ khosi, tāta sudinna, amhākaṃ ekaputtako piyo manāpo sukhedhito sukhaparihato. Na tvaṃ, tāta sudinna, kiñci dukkhassa jānāsi. Maraṇenapi mayaṃ te akāmakā vinā bhavissāma, kiṃ pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāya? Uṭṭhehi, tāta sudinna, bhuñja ca piva ca paricārehi ca, bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu. Na taṃ mayaṃ anujānāma agārasmā anagāriyaṃ pabbajjāyā’’ 蘇定那啊!你從小時候,我們就很疼愛你、寵愛你,你也一直都被幸福快樂所圍繞著,你從來都不知道『苦』是什麼東西……你起來吧!你起來吃一點吧!你仍然可以一邊享受家裡各種各樣的舒適和快樂,我們還是不會同意你出家的。」蘇定那咖蘭達子聽完還是一樣絲毫不動,躺在那裏。蘇迪納嘎蘭達子的朋友也趕到那裏,對他說:「蘇定那,你父母很疼愛你,你也是從小就養尊處優,在幸福快樂當中生活,你從來就都不知道什麼叫作『苦』。現在你如果要出家,你的父母會很痛苦,你的父母寧死都不願意見到你離去,他們怎麼會讓你出家呢?你起來吧!你就吃一點東西吧!」蘇定那咖蘭達子還是回答都不回答,還是保持沉默,就在那裏躺著。

 

蘇定那的朋友見到也沒辦法說服他,就到了他的父母那裡,跟他的父母說:「‘‘ammatātā, eso sudinno anantarahitāya bhūmiyā nipanno – ‘idheva me maraṇaṃ bhavissati pabbajjā vā’ti. Sace tumhe sudinnaṃ nānujānissatha agārasmā anagāriyaṃ pabbajjāya, tattheva maraṇaṃ āgamissati. Sace pana tumhe sudinnaṃ anujānissatha agārasmā anagāriyaṃ pabbajjāya, pabbajitampi naṃ dakkhissatha. Sace sudinno nābhiramissati agārasmā anagāriyaṃ pabbajjāya, kā tassa aññā gati bhavissati, idheva paccāgamissati. Anujānātha sudinnaṃ agārasmā anagāriyaṃ pabbajjāyā’’ 看來他的心是很堅決,他的意思是『除非我出家,否則我就要死在這裡。』如果你們不讓他出家的話,他必然會餓死在那裡;如果你們同意他出家,他出家之後還是可以見到他的嘛!如果蘇定那日後不喜歡出家,他對出家的生活感到厭煩了,他受不了苦的時候,還是可以回來,他沒得選擇,那個時候他還是會喊冤回來,你們就暫時答應讓他出家吧!至少還能保住一條命……」他的父母很無奈的說:「‘‘Anujānāma , tātā, sudinnaṃ agārasmā anagāriyaṃ pabbajjāyā’’ 好吧!我們就同意讓他出家吧!」蘇定那的朋友聽完,就到蘇定那躺著的地方說:「‘‘uṭṭhehi, samma sudinna, anuññātosi mātāpitūhi agārasmā anagāriyaṃ pabbajjāyā’’ 起來吧!你的父母同意你出家了!」他一聽到了之後就很高興,然後就起來了開始吃東西。

 

等到他恢復了體力之後,就去到了佛陀那裡,頂禮了世尊之後就坐在一面,蘇定那咖蘭達子就告訴佛陀說:「‘‘anuññāto [anuññātomhi (sī. syā.)] ahaṃ, bhante, mātāpitūhi agārasmā anagāriyaṃ pabbajjāya. Pabbājetu maṃ bhagavā’’ 尊者啊!我的父母已經同意我出家了!請接受我出家吧!」就這麼樣,蘇定那咖蘭達子就在世尊的座下出家、達上。他在達上不久,蘇定那尊者就開始禪修,精進用功,他還持『頭陀行』,他就住在林野,住在森林裡面。而且經常托缽,穿著層堆衣,次第乞食,那個時候他就住在瓦基(Vajjī)的附近。

 

後來瓦基那個地方有一次發生了饑荒,很多人都沒飯吃。作為比庫來說,也很難托到缽,於是他就想:「‘‘etarahi kho vajjī dubbhikkhā dvīhitikā setaṭṭhikā salākāvuttā, na sukarā uñchena paggahena yāpetuṃ. Bahū kho pana me vesāliyaṃ ñātī aḍḍhā mahaddhanā mahābhogā pahūtajātarūparajatā pahūtavittūpakaraṇā pahūtadhanadhaññā. Yaṃnūnāhaṃ ñātī upanissāya vihareyyaṃ! Ñātī maṃ [ñātakāpi maṃ (syā.)] nissāya dānāni dassanti puññāni karissanti, bhikkhū ca lābhaṃ lacchanti, ahañca piṇḍakena na kilamissāmī’’ 在韋沙離,我有很多的俗家親戚,他們很有錢,而且物產也很豐富。如果我現在回去,到我俗家的親戚那邊去,我也可以讓他們供養我,讓他們做福德,而且也可以間接讓其他比庫獲得供養。我也不用因為經常去托缽托不到食物,而感到肚子餓,然後又很疲勞。」就這樣,蘇定那尊者就把住處收拾了,把缽和衣拿了,就向韋沙離城的地方出發。然後,慢慢的到了韋沙離城的大林重閣講堂,蘇定那尊者的那些親戚朋友聽了就傳言:「‘‘sudinno kira kalandaputto vesāliṃ anuppatto’’ 喔!現在蘇定那咖蘭達子已經到了韋沙離城!」他們就拿了很多的食物去供養,而蘇定那尊者也把這些食物都分給其他的那些比庫,他仍然是每天早上按照往常一樣,把下衣穿好,拿了上衣和缽,然後進入了咖蘭達村一戶一戶的去托缽。

 

那個時候,他的家人還不知道他回來了。

 

就在一天早上,蘇定那尊者俗家裡的一位奴婢,就出門把昨天晚上所剩下的那些粥,準備要倒掉。那個時候,蘇定那尊者看到了就這樣說:「‘‘sace taṃ, bhagini, chaḍḍanīyadhammaṃ , idha me patte ākirā’’ 小妹啊!如果你要把這些剩菜剩飯倒掉的話,妳就倒在我的缽裡吧!」那個婢女於是就把她準備倒掉的殘粥剩餚就倒在他的缽裡,在倒在缽裡的時候,她就從他的手足跟生相當中,她就發現:「‘‘yaggheyye, jāneyyāsi, ayyaputto sudinno anuppatto’’ 喔?原來他就是我們家以前的少爺……

 

於是這個奴婢就急忙的跑到蘇定那尊者的母親那裡,她說:「‘‘atthi nāma, tāta sudinna, ābhidosikaṃ kummāsaṃ paribhuñjissasi! Nanu nāma, tāta sudinna, sakaṃ gehaṃ gantabba’’ 主人啊!主人啊!我們的貴少爺蘇定那少爺回來啦!」蘇定那尊者的母親聽了很高興,便說:「喔!如果妳說的是真的,我可以免除妳婢女的身份了!」

 

那個時候,蘇定那尊者已經托完了缽,即使是昨晚所剩且準備倒掉的,他也覺得很滿足。就找了一處牆角下,就坐在那裡吃他原來的家所要倒掉的那些剩粥。正好在那個時候,他的父親在外地辦完了事情回來村莊,他一看到蘇定那尊者坐在牆角下,在吃昨天晚上剩下的殘粥,便到尊者面前說:「蘇定那啊!你怎麼會有可能吃昨天晚上剩下的粥呢?你怎麼不回去我們的家裡吃飯呢?」蘇定那尊者說:「‘‘Alaṃ, gahapati, kataṃ me ajja bhattakicca’’ 居士啊!我已經去過你的家,所以我從那裡獲得了這些粥。」當時他就抓住蘇定那尊者的手臂就說:「‘‘ehi, tāta sudinna, gharaṃ gamissāmā’’ 啊!我們回去!回去!」

 

於是蘇定那尊者就被帶往回到自己原先的俗家中,坐在準備好的座位上。這個時候,蘇定那尊者的父親就端了很多食物:「噯!吃吃吃!」蘇定那尊者回答說:「不用了,居士…我今天已經獲得了我的食物了。」蘇定那尊者的父親說:「那這樣吧!如果是這樣,……明天!明天我想供養你,請你明天來應供。」蘇定那尊者就保持默然,表示答應,然後就從座位起來離開了。

 

到了第二天很早的時候,蘇定那尊者的母親就起來,然後把他的房間的地板清理好,然後就把黃金塊堆成一堆,把金幣堆成一堆。她堆積的程度有多高呢?從這一邊站著一位正常體型的男人,他從這一邊看不到金幣堆的那一邊,你說這一堆有多高?比人都還高的黃金堆跟一座金幣堆!她堆好之後,就用布把這兩堆都全部覆蓋住,然後週圍用帳幕搭起帳棚,然後把蘇定那尊者的座位安排在中間,就想怎麼樣?想引誘他還俗。然後她又跟蘇迪納尊者以前的前妻說:「噯!妳趕快!妳趕快打扮到以前蘇定那很喜歡妳的那一種裝扮!髮飾啊、香味啊,妳都是按照以前妳最能夠吸引蘇定那的模樣,你現在去打扮過來!」蘇定那尊者的母親就交代他的前妻這麼樣做。

 

當一切都準備好了之後,由於蘇定那尊者已經答應好了要應供,第二天早上他穿好下衣,拿了上衣和缽,就來到了蘇定那尊者的父親的家。到了之後,就坐在準好的座位上。蘇定那尊者的父親就來到他的面前,然後就把布覆蓋住黃金堆打開,然後就對他說:「我親愛的孩子啊!這些是你母親陪嫁的財產;其他的還有你的祖父和你的父親的財產沒有搬出來。孩子啊!如果你還俗的話,這些財產都是你的。你看!這些財產如果佈施,如果拿去供養,可以修多大的福德啊!是不是?你想要去享受就去享受,你想要去做功德就做功德!」蘇定那尊者就說:「居士啊!我並不是說我不得已才出家,我確實很喜歡修梵行,我很喜歡出家的生活。」於是第二次,蘇定那尊者的父親說出勸話之後,蘇定那尊者還是這麼樣拒絕;第三次,蘇定那尊者的父親說出另一番勸話之後,蘇定那尊者還是這麼樣拒絕。「這些只是你母親陪嫁的財產,你的爺爺還有很多財產,你老爸還有很多財產,都還沒有拿出來哩!你將來可以一邊為善佈施,一邊享受貴族般的掰活,多好啊!」蘇定那尊者就說:「居士啊!如果你不生氣的話,我想告訴你一句話。」蘇定那尊者的父親說:「好!那你說吧!」「你現在聘請人去準備一個很大很大的麻袋,然後把這些值錢的東西全部裝到麻袋裡去,然後用車載,倒到河裏面去。」蘇定那尊者的父親就問:「為什麼呢?」蘇定那尊者就說:「居士啊!只要有了這些東西,你的心就會害怕,你的心就不自在,你的心就唯有恐懼。你就會為這個東西失去兒擔心;沒有了這些東西,你就不會有這些過患。」他的父親聽了很不高興,說:「孩子,你怎麼會說出這樣的話呢?」

一招不行,又來一招。他的父親就叫他以前的妻子過來了,就說:「噯!這是你以前的親愛的,你可以跟她談談話吧?」於是蘇定那尊者的前妻就來到了面前,然後就抓住了蘇定那尊者的兩腳說:「哎呦!我的夫君啊!你現在修梵行了,那些天女到底長得怎麼樣啊?」蘇定那尊者就說:「阿妹啊!我並不是為了天女而修行的。」他的前妻一聽:「啊?我以前深愛的居然叫我『阿妹』?居然變得那麼生疏了,……」她當時就胸口一悶,暈倒在地。這個時候,蘇定那尊者就跟他的父親說:「你是不是要來供養的啊?如果是要來供養的話,你就供養吧!不要老是在那邊搞那麼多花樣……」就這麼樣折騰了一番,於是他的父母就不得不把那些食物端過來,就親手把那些很好吃,各種美味的主食、軟食,全部都供養給蘇定那尊者,讓他吃飽。

 

蘇定那尊者的母親在他吃飽之後,就說:「孩子啊!我們家確實錢財太多了......有這麼多的黃金、白銀跟家產、奴僕……等等。如果你還俗的話,這些其實都是你的,你既可以享受快樂,又可以拿去做佈施、供養,讓別人快樂,請你還俗吧!」蘇定那尊者聽完母親這樣勸了後,就回答說:「我並不是走投無路才選擇出家的,我也不是因為日子過不去,我確實很喜歡出家的生活。」他的母親看到無法說服兒子,就接著說:「那我們現在這些家產啊都是祖輩留下來的,你也算是一脈單傳的香火,將來咱們咖蘭達家族就剩下你這個人丁。按照王法,如果一個家族裡沒有子祠可以繼承,那麼所有財產要全部充公。既然這些你不要,至少你也要留下種子來繼承吧?要不然等到我們兩老百年歸壽了之後,我們的財產都要被離車王沒收了……蘇定那尊者明白了這樣的請求,便說:「喔?這個我還是可以做到。」他的母親就問說:「你住在哪裡?」「我住在馬哈瓦那的北方森林裡。」這樣說完了,蘇定那尊者就從座位起來了。那個時候,蘇定那尊者的母親就對他以前的前妻說:「噯!妳現在準備一下!就在妳可以受孕的受胎期時候,告訴我一下。」「好的。」

 

於是蘇定那尊者的前妻就到了受胎期的時候,就告訴蘇定那尊者的母親說:「我現在是受胎期了。」然後,蘇定那尊者的母親就說:「那這樣的話,妳趕快,妳打扮到以前蘇定那很喜歡妳的那種裝飾!」當他的前妻打扮好了之後,他的母親就和她來到了馬哈瓦那森林處,蘇迪納尊者的地方,然後就對蘇定那尊者說:「‘‘idaṃ, tāta sudinna, kulaṃ aḍḍhaṃ mahaddhanaṃ mahābhogaṃ pahūtajātarūparajataṃ pahūtavittūpakaraṇaṃ pahūtadhanadhaññaṃ. Tena hi, tāta sudinna, bījakampi dehi – mā no aputtakaṃ sāpateyyaṃ licchavayo atiharāpesu’’ 孩子啊!我們家有這麼多的黃金、白銀、家產、奴僕,那請你給我們咖蘭達家族留個種吧!如果有留下種的話,至少我們將來死去之後,家產不會被王法充公,給國王沒收了。」由於當時佛陀還沒有制定任何一條學處,蘇定那尊者跟他的前妻就在馬哈瓦那森林處那裡行了淫欲法,做了三次淫欲法。就這麼樣,他的前妻就開始有了胎兒,受孕了。

 

當他做了這件事情的時候,地居天的眾神就在叫喚著:「‘‘nirabbudo vata, bho, bhikkhusaṅgho nirādīnavo; sudinnena kalandaputtena abbudaṃ uppāditaṃ, ādīnavo uppādito’’ 啊!沒有污垢,沒有過患的僧眾,現在由蘇定那咖蘭達子已經產生了污垢,產生了過患!」聽到了地居天的眾神叫喚,然後四王天天眾、三十三天天眾等等,祂們也開始一直叫喚著:「‘‘nirabbudo vata, bho, bhikkhusaṅgho nirādīnavo; sudinnena kalandaputtena abbudaṃ uppāditaṃ, ādīnavo uppādito’」。也就是從那個時候開始,佛陀的教法開始有了污垢。

 

話說這蘇定那咖蘭達子的前妻受孕了之後,然後懷胎,結果就真的生了一個小男孩。由於這個小男孩是由蘇定那咖蘭達子的母親說『給種子、給子祠』來的,所以小男孩的名字就叫作bījaka,『種子』的意思。當這位bījaka長到八歲的時候,和母親雙雙都在佛陀的僧團出家了,同時他們母子也都證得了阿拉漢果。

 

蘇定那咖蘭達子做了這件事情之後,就開始後悔、懊惱,他當時就在想:「‘‘alābhā vata me, na vata me lābhā! Dulladdhaṃ vata me, na vata me suladdhaṃ! Yohaṃ evaṃ svākkhāte dhammavinaye pabbajitvā nāsakkhiṃ yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ caritu’’ 啊!我確實做了很不好的事情,我在善說的正法、律當中,我不能夠終身的實行圓滿無缺、清淨無垢的梵行!」從那個時候開始,他就由於懊惱跟追悔而變得臉容憔悴,整個人就變得越來越消瘦,也經常悶悶不樂。其他的那些比庫,看到了蘇定那最近變得好像心事重重,而且臉色很難看,於是就追問他為什麼變成這個樣子:「‘‘pubbe kho tvaṃ, āvuso sudinna, vaṇṇavā ahosi pīṇindriyo pasannamukhavaṇṇo vippasannachavivaṇṇo; so dāni tvaṃ etarahi kiso lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto antomano līnamano dukkhī dummano vippaṭisārī pajjhāyasi. Kacci no tvaṃ, āvuso sudinna, anabhirato brahmacariyaṃ carasī’’蘇定那就把他跟他前妻所做的事情,告訴了他們:「‘‘Na kho ahaṃ, āvuso, anabhirato brahmacariyaṃ carāmi. Atthi me pāpakammaṃ kataṃ; purāṇadutiyikāya methuno dhammo paṭisevito; tassa mayhaṃ, āvuso, ahudeva kukkuccaṃ ahu vippaṭisāro – ‘alābhā vata me, na vata me lābhā; dulladdhaṃ vata me, na vata me suladdhaṃ; yohaṃ evaṃ svākkhāte dhammavinaye pabbajitvā nāsakkhiṃ yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ caritu’’」。那些比庫一聽之後,就用各種各樣的方法去呵責他:「‘‘Alañhi te, āvuso sudinna, kukkuccāya alaṃ vippaṭisārāya yaṃ tvaṃ evaṃ svākkhāte dhammavinaye pabbajitvā na sakkhissasi yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carituṃ. Nanu, āvuso, bhagavatā anekapariyāyena virāgāya dhammo desito, no sarāgāya; visaṃyogāya dhammo desito, no saṃyogāya; anupādānāya dhammo desito, no saupādānāya. Tattha nāma tvaṃ, āvuso, bhagavatā virāgāya dhamme desite sarāgāya cetessasi, visaṃyogāya dhamme desite saṃyogāya cetessasi, anupādānāya dhamme desite saupādānāya cetessasi! Nanu, āvuso, bhagavatā anekapariyāyena rāgavirāgāya dhammo desito, madanimmadanāya pipāsavinayāya ālayasamugghātāya vaṭṭupacchedāya taṇhākkhayāya virāgāya nirodhāya nibbānāya dhammo desito! Nanu, āvuso, bhagavatā anekapariyāyena kāmānaṃ pahānaṃ akkhātaṃ, kāmasaññānaṃ pariññā akkhātā, kāmapipāsānaṃ paṭivinayo akkhāto, kāmavitakkānaṃ samugghāto akkhāto, kāmapariḷāhānaṃ vūpasamo akkhāto! Netaṃ, āvuso, appasannānaṃ vā pasādāya, pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ, āvuso, appasannānañceva appasādāya pasannānañca ekaccānaṃ aññathattāyā’ 蘇定那!你為什麼就不能夠終身去實行這圓滿無缺、清淨無垢的梵行呢?世尊不是以各種各樣的方法去呵責淫欲嗎?以各種各樣的方法呵責束縛嗎?以各種各樣的方法呵責執著嗎?但是你卻去做世尊所呵責的這些事情。」「蘇定那!難道你所做的這些事情可以讓沒有信心的人生起信心,可以讓已經有信心的人更增長信心嗎?你這麼做豈不是叫沒有信心的人不能產生信心,讓那些已經有信心的人退失信心,投向外道嗎?」那些比庫就像各種各樣的方法,把蘇定那呵責、批評、譴責了一番,就把這件事情告訴了世尊。

 

世尊就因為這個事件,把當時所有的比庫都召集起來,把蘇定那叫到座前說:「‘‘saccaṃ kira tvaṃ, sudinna, purāṇadutiyikāya methunaṃ dhammaṃ paṭisevī’’ 蘇迪納,你是不是真的和你的前妻行淫欲法呢?」他說:「‘‘Saccaṃ, bhagavā’’……尊者,是的。」然後佛陀就開始呵責說:「‘‘ananucchavikaṃ [ananucchaviyaṃ (sī.)], moghapurisa, ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathañhi nāma tvaṃ, moghapurisa, evaṃ svākkhāte dhammavinaye pabbajitvā na sakkhissasi yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carituṃ! Nanu mayā, moghapurisa, anekapariyāyena virāgāya dhammo desito, no sarāgāya; visaṃyogāya dhammo desito, no saṃyogāya; anupādānāya dhammo desito, no saupādānāya! Tattha nāma tvaṃ, moghapurisa, mayā virāgāya dhamme desite sarāgāya cetessasi , visaṃyogāya dhamme desite saṃyogāya cetessasi, anupādānāya dhamme desite saupādānāya cetessasi! Nanu mayā, moghapurisa, anekapariyāyena rāgavirāgāya dhammo desito! Madanimmadanāya pipāsavinayāya ālayasamugghātāya vaṭṭupacchedāya taṇhākkhayāya virāgāya nirodhāya nibbānāya dhammo desito! Nanu mayā, moghapurisa, anekapariyāyena kāmānaṃ pahānaṃ akkhātaṃ, kāmasaññānaṃ pariññā akkhātā, kāmapipāsānaṃ paṭivinayo akkhāto, kāmavitakkānaṃ samugghāto akkhāto, kāmapariḷāhānaṃ vūpasamo akkhāto! Varaṃ te, moghapurisa, āsivisassa [āsīvisassa (sī. syā.)] ghoravisassa mukhe aṅgajātaṃ pakkhittaṃ, na tveva mātugāmassa aṅgajāte aṅgajātaṃ pakkhittaṃ. Varaṃ te, moghapurisa, kaṇhasappassa mukhe aṅgajātaṃ pakkhittaṃ, na tveva mātugāmassa aṅgajāte aṅgajātaṃ pakkhittaṃ. Varaṃ te, moghapurisa, aṅgārakāsuyā ādittāya sampajjalitāya sajotibhūtāya aṅgajātaṃ pakkhittaṃ, na tveva mātugāmassa aṅgajāte aṅgajātaṃ pakkhittaṃ. Taṃ kissa hetu? Tatonidānañhi, moghapurisa, maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ, na tveva tappaccayā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Itonidānañca kho, moghapurisa, kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Tattha nāma tvaṃ, moghapurisa, yaṃ tvaṃ asaddhammaṃ gāmadhammaṃ vasaladhammaṃ duṭṭhullaṃ odakantikaṃ rahassaṃ dvayaṃdvayasamāpattiṃ samāpajjissasi, bahūnaṃ kho tvaṃ, moghapurisa, akusalānaṃ dhammānaṃ ādikattā pubbaṅgamo. Netaṃ, moghapurisa, appasannānaṃ vā pasādāya, pasannānaṃ vā bhiyyobhāvāya; atha khvetaṃ, moghapurisa, appasannānañceva appasādāya, pasannānañca ekaccānaṃ aññathattāyā’’ 愚人!這非相應法、非隨順行、非威儀行、非沙門行、非清淨行、是不應該做的。愚人!你為什麼在這善說的法、律中出家,卻不能夠終身去實行圓滿無缺、清淨無垢的梵行呢?如來豈不是以種種的方法呵責各種各樣的欲望嗎?如來豈不是以種種的方法呵責各種各樣的束縛嗎?寧可把男根(男性生殖器)放在恐怖的毒蛇嘴牙中,也不要把它放到女根中!寧可把男根放在熊熊的火焰中,也不要把它放到女根中!即使把它放到毒蛇的口中,火焰中,你都不會因為這樣在將來死去之後而投生到地獄當中,投生到惡趣、苦趣。但是因為這種原因,將會在未來投生到惡趣、苦趣。愚人!你行不正法,你行非正法,行粗俗之法,下賤之法,你行秘密法,自以為唯有兩個人所知所做的事情。愚人!你是眾多不善的最初違犯者、先行者。愚人!這不能令沒有信心的人生起信心,可以讓已經有信心的人得增長;這只能夠讓那些沒有信心的人不能產生信心,讓那些已經有信心的人退失信心,都轉向於各種外道。」世尊就這樣用各種各樣的方法把蘇定那狠狠的批評了、教訓了、呵責了之後,就說:「諸比庫,緣於十義,我為比庫們制定學處:為了僧團的優越,為了僧團的安樂;為了折服無恥之人,為了善行比庫們的安住;為了防護現法諸漏,為了防護後世諸漏;為了無信者生信,為了已信者增長;為了正法住立,為了敬重於律。(律藏一‧經分別‧Pr.39)」然後世尊就制定了第一條學處:「‘‘Yopana bhikkhu methunaṃ dhammaṃ paṭiseveyya, pārājiko hoti asaṃvāso’’ 若比庫從事淫欲法者,是巴拉基嘎,不共住。」《巴拉基咖》中說:ti seyyathāpi nāma puriso sīsacchinno abhabbo tena sarīrabandhanena jīvituṃ, evameva bhikkhu methunaṃ dhamma paṭisevitvā assamaṇo hoti asakyaputtiyo. Tena vuccati -pārājiko hotī.「巴拉基咖者,猶如有人的頭被砍斷了,不可能再與他的身體連接而活命。同樣的,比庫從事淫欲法後,即非沙門、非釋迦子了。因此稱為巴拉基咖。」(Pr.55)

 

從這個時候開始,世尊就為比庫僧制定了第一條巴帝摩卡的學處。

 

(弟子八雲謹依尊者開示錄音內容打字,未經尊者審閱慈允而發文)

arrow
arrow

    八雲 發表在 痞客邦 留言(0) 人氣()