close

律的故事封面

【律的故事02‧豢養母猴的比庫】

 

摘錄自瑪欣德尊者《戒律講要》開示

 

Pārājika巴拉基咖 第一

 

Makkaṭīvatthu

 

制定了巴帝摩卡第一條學處之後,後來又發生了另外一件事情。

 

那個時候有一位比庫,住在韋沙離城(Vesālī)的馬哈瓦那(Mahāvana),也就是住在大林的重閣講堂(Kūṭāgārasālā)。他把托缽獲得的食物,去餵動物,餵猴子。

 

因為當時那些比庫擁有戒德、慈心、忍耐的種種功德,於是很多的鹿啊、孔雀啊、雞啊、猴子啊等等,都被這些尊者們的慈愛,被他們的功德所感受,經常會到比庫們所住的地方或孤邸前。結果有一隻母猴,牠也經常去一位尊者那裡,因為這位尊者經常給牠食物吃,後來這位尊者就跟那隻母猴有了性關係,行了淫欲法。

 

有一天,這位比庫就出外去托缽,走進了韋沙離城。

 

那個時候,正好就有好幾位留守的比庫到重閣講堂裡各個孤邸、房舍去巡查察看。當他們到達了這位比庫的孤邸門口的時候,那隻母猴看到了好幾位比庫來,就急忙的跑過來。跑過來之後,又搖尾巴,又甩手,又把牠的尾巴翹起來,把臀部對著那些比庫們。當時,那些比庫見狀就想:「‘‘nissaṃsayaṃ kho so bhikkhu imissā makkaṭiyā methunaṃ dhammaṃ paṭisevatī’’ 毫無疑問的,住在這一間孤邸的比庫跟這隻猴子有了曖昧關係。」然後他們就離去,躲藏到一邊的樹叢裡,等待那位比庫回來。

 

那位比庫從韋沙離城托缽回來後,這隻母猴就跳到比庫身上,那位比庫就把自己所托缽獲得的那些食物,自己吃一份,另一份給母猴。吃完後,母猴就把屁股翹起來,那位比庫就和母猴發生了關係。

 

這個時候,躲在一邊的比庫們就一起走出來對他說:「‘‘nanu, āvuso, bhagavatā sikkhāpadaṃ paññattaṃ; kissa tvaṃ, āvuso, makkaṭiyā methunaṃ dhammaṃ paṭisevasī’’ 賢友!世尊豈不是已經制定了學處,你為什麼還跟猴子做這種事情?」那位比庫說:「‘‘Saccaṃ, āvuso, bhagavatā sikkhāpadaṃ paññattaṃ; tañca kho manussitthiyā , no tiracchānagatāyā’’ 喔!賢友們啊!世尊確實是制定了淫欲法的學處,但是那是對『和女人』制定的,他沒有說是『和畜生』。」

 

那些比庫就把這位和母猴行淫欲法的比庫,狠狠的呵責了一頓:「‘‘Nanu, āvuso, tatheva taṃ hoti. Ananucchavikaṃ, āvuso, ananulomikaṃ appaṭirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathañhi nāma tvaṃ, āvuso, evaṃ svākkhāte dhammavinaye pabbajitvā na sakkhissasi yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carituṃ! Nanu, āvuso, bhagavatā anekapariyāyena virāgāya dhammo desito, no sarāgāya…pe… kāmapariḷāhānaṃ vūpasamo akkhāto! Netaṃ, āvuso, appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ, āvuso, appasannānañceva appasādāya, pasannānañca ekaccānaṃ aññathattāyā’’」,然後把這件事情告訴了世尊。世尊就把這位比庫叫過來問說此事是否屬實:「‘‘saccaṃ kira tvaṃ, bhikkhu, makkaṭiyā methunaṃ dhammaṃ paṭisevī’’」,他回答說是真的:「‘‘Saccaṃ, bhagavā’’」然後世尊把很多弟子召集過來,就追查起來,然後又以種種的方法把這位比庫批評了一頓:「‘‘ananucchavikaṃ, moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathañhi nāma tvaṃ, moghapurisa, evaṃ svākkhāte dhammavinaye pabbajitvā na sakkhissasi yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carituṃ! Nanu mayā, moghapurisa, anekapariyāyena virāgāya dhammo desito, no sarāgāya …pe… kāmapariḷāhānaṃ vūpasamo akkhāto! Varaṃ te, moghapurisa, āsīvisassa ghoravisassa mukhe aṅgajātaṃ pakkhittaṃ, na tveva makkaṭiyā aṅgajāte aṅgajātaṃ pakkhittaṃ. Varaṃ te, moghapurisa, kaṇhasappassa mukhe aṅgajātaṃ pakkhittaṃ, na tveva makkaṭiyā aṅgajāte aṅgajātaṃ pakkhittaṃ. Varaṃ te, moghapurisa, aṅgārakāsuyā ādittāya sampajjalitāya sajotibhūtāya aṅgajātaṃ pakkhittaṃ, na tveva makkaṭiyā aṅgajāte aṅgajātaṃ pakkhittaṃ. Taṃ kissa hetu? Tatonidānañhi, moghapurisa, maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ; na tveva tappaccayā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Itonidānañca kho, moghapurisa, kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Tattha nāma tvaṃ, moghapurisa, yaṃ tvaṃ asaddhammaṃ gāmadhammaṃ vasaladhammaṃ duṭṭhullaṃ odakantikaṃ rahassaṃ dvayaṃdvayasamāpattiṃ samāpajjissasi! Netaṃ, moghapurisa, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –」教訓了一頓,然後就這樣說:「‘‘Yo pana bhikkhu methunaṃ dhammaṃ paṭiseveyya antamaso tiracchānagatāyapi, pārājiko hoti asaṃvāso’’ti.若比庫從事淫欲法者,乃至於畜生,也是巴拉基咖,不共住。」

 

從這裡,佛陀又補充把這一學處補充制定,所以這個就叫作anupaññatti隨制。原來的是根本的制定,但是後來又發生了一些類似的事件,有些時候世尊就會對原來所制定的學處,進行加緊或放寬。那在這裡,它就是加緊,把範圍再擴大,不僅是人,而且畜生……等都算。

 

(弟子謹依尊者開示錄音內容打字,未經尊者審閱慈允而發文)

arrow
arrow

    八雲 發表在 痞客邦 留言(0) 人氣()