close

律的故事封面

【律的故事03‧瓦基族的斷頭罪比庫們】

 

摘錄自瑪欣德尊者《戒律講要》開示

 

Pārājika巴拉基咖 第一

 

Santhatabhāṇavāro

 

當世尊這麼樣制定了之後,過了不久,又有很多韋沙離城出身(vesālikā)的瓦基族比庫(vajjiputtakā),他們出家了之後就縱情的吃啊!縱情的睡覺啊!縱情的洗澡啊…..等等,由於他們很放縱、很放任的吃、睡、沐浴,又不如理作意,結果他沒有捨戒又不樂梵行,也就是說他們沒有對別人告知自己要捨戒,就去行淫欲法,沒有捨戒就還俗了。

 

後來又由於這些人遭遇了親族的不幸、財產的損失、疾病的折磨等等,他們深有感觸,然後就到了阿難尊者(bhante ānanda)那裡懺悔說:「‘‘na mayaṃ, bhante ānanda, buddhagarahino na dhammagarahino na saṅghagarahino; attagarahino mayaṃ, bhante ānanda, anaññagarahino. Mayamevamhā alakkhikā mayaṃ appapuññā, ye mayaṃ evaṃ svākkhāte dhammavinaye pabbajitvā nāsakkhimhā yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carituṃ. Idāni cepi [idānipi ce (syā.)] mayaṃ, bhante ānanda, labheyyāma bhagavato santike pabbajjaṃ labheyyāma upasampadaṃ, idānipi mayaṃ vipassakā kusalānaṃ dhammānaṃ pubbarattāpararattaṃ bodhipakkhikānaṃ dhammānaṃ bhāvanānuyogamanuyuttā vihareyyāma. Sādhu, bhante ānanda, bhagavato etamatthaṃ ārocehī’’ 阿難尊者啊!我們沒有毀謗佛陀、沒有毀謗法、沒有毀謗僧。我們確實是在選擇自己的生活,我們確實福報淺薄。我們以前曾經在善說的法、律當中出家,但是我們卻不能夠終身的行以梵行,但是呢我們現在願意在世尊的面前重新出家、達上,願尊者慈憫,轉告世尊。」「‘‘Evamāvuso’’ 好的,賢友們。」阿難尊者也答應了這些韋沙離城出身的瓦基族犯戒比庫們,也帶領了這些韋沙離城出身的瓦基族犯戒比庫們到世尊那裡,然後世尊聽了之後就這麼樣講:「‘‘Aṭṭhānametaṃ, ānanda, anavakāso yaṃ tathāgato vajjīnaṃ vā vajjiputtakānaṃ vā kāraṇā sāvakānaṃ pārājikaṃ sikkhāpadaṃ paññattaṃ samūhaneyyā’’ti.(阿難,無有此事,決不可能!若如來為了瓦基子的原因而捨棄了為弟子們所制定的巴拉基嘎學處。)

 

於是又因為這個原因,這個因緣,世尊就告訴了僧團說:「諸比庫,若有比庫沒有捨戒,戒羸沒有告白而行淫欲法,他即使再回來,都不能重新達上。」然後世尊又把這一條學處這樣子說:「‘‘Yo pana bhikkhu bhikkhūnaṃ sikkhāsājīvasamāpanno sikkhaṃ apaccakkhāya dubbalyaṃ anāvikatvā methunaṃ dhammaṃ paṭiseveyya antamaso tiracchānagatāyapi, pārājiko hoti asaṃvāso’’ti.(若比庫得到諸比庫之學與生活規則,未捨棄學,沒有表白羸弱而從事淫欲法者,乃至與畜生,也是巴拉基咖,不共住。)

 

世尊就把這一條學處,經過兩次隨制就制定了。我們在講到了巴拉基咖的第一條,它就是這一條:『若比庫得到諸比庫之學與生活規則,未捨棄學,沒有表白羸弱而從事淫欲法者,乃至與畜生,也是巴拉基咖,不共住。』

 

(弟子謹依尊者開示錄音內容打字,未經尊者審閱慈允而發文)

 

arrow
arrow

    八雲 發表在 痞客邦 留言(0) 人氣()